top of page

BG 18.44

कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म श‍ूद्रस्यापि स्वभावजम् ॥ ४४ ॥

kṛṣi-go-rakṣya-vāṇijyaṁ
vaiśya-karma svabhāva-jam
paricaryātmakaṁ karma
śūdrasyāpi svabhāva-jam

Synonyms

kṛṣi — plowing; go — of cows; rakṣya — protection; vāṇijyam — trade; vaiśya — of a vaiśya; karma — duty; svabhāva-jam — born of his own nature; paricaryā — service; ātmakam — consisting of; karma — duty; śūdrasya — of the śūdra; api — also; svabhāva-jam — born of his own nature.

Translation

Farming, cow protection and business are the natural work for the vaiśyas, and for the śūdras there are labor and service to others.

bottom of page