top of page

BG 18.43

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥

śauryaṁ tejo dhṛtir dākṣyaṁ
yuddhe cāpy apalāyanam
dānam īśvara-bhāvaś ca
kṣātraṁ karma svabhāva-jam

Synonyms

śauryam — heroism; tejaḥ — power; dhṛtiḥ — determination; dākṣyam — resourcefulness; yuddhe — in battle; ca — and; api — also; apalāyanam — not fleeing; dānam — generosity; īśvara — of leadership; bhāvaḥ — the nature; ca — and; kṣātram — of a kṣatriya; karma — duty; svabhāva-jam — born of his own nature.

Translation

Heroism, power, determination, resourcefulness, courage in battle, generosity and leadership are the natural qualities of work for the kṣatriyas.

bottom of page