top of page

 

Song Name: Na Yoga Siddhir Na Mamastu

Official Name: Sri Sri Vrndavanastakam

Author: Visvanatha Cakravarti Thakura

Book Name: Stavamrta Lahari

 (1)

na yoga-siddhir na mamāstu mokṣo

vaikuṇṭha-loke pi na pārṣadatvam

premāpi na syād iti cet tarāṁ tu

mamāstu vṛndāvana eva vāsaḥ

(2)

tārāaṁ janur yatra vidhir yayāce

sad-bhakta-cūḍāmaṇir uddhavo’ pi

vīkṣyvaiva mādhurya-dhūrāṁ tad asmin

mamāstu vṛndāvana eva vāsaḥ

(3)

kiṁ te kṛtaṁ hanta tapaḥ kṣitīti

gopyo pi bhūme stuvate ras kīrtim

yenaiva kṛṣṇāńghri-padāńkite smin

mamāstu vṛndāvana eva vāsaḥ

(4)

gopāńganā-lampaṭa-taiva yatra

yasyāṁ rasaḥ pūrṇatamatvam āpa

yato raso vai sa iti śrutis tan

mamāstu vṛndāvana eva vāsaḥ

(5)

bhāṇḍīra-govardhana-rāsa-pīṭhais

trī-sīmake yojana-pañcakena

mite vibhutvād amite pi cāsmin

mamāstu vṛndāvana eva vāsaḥ

(6)

yatrādhipatyaṁ vṛṣabhānu-putryā

yenodayet prema-sukhaṁ janānām

yasmin mamāśā balavat yato smin

mamāstu vṛndāvana eva vāsaḥ

(7)

yasmin mahā-rāsa-vilāsa-līlā

na prāpa yāṁ śrīrapi sā tapobhiḥ

tatrollasan-mañju-nikuñja-puñje

mamāstu vṛndāvana eva vāsaḥ

(8)

sadā ruru-nyańku-mukhā viśańkaṁ

khelanti kūjanti pikāli kīrāḥ

śikhaṇḍino yatra naṭanti tasmin

mamāstu vṛndāvana eva vāsaḥ

(9)

vṛndāvanasyāṣṭakam etad uccaiḥ

paṭhanti ye niścala-buddhayas te

vṛndāvaneśāńghri-saroja-sevāṁ

sākṣallabhante januṣo 'nta eva

TRANSLATION

1) Let me not have mystic powers, impersonal liberation, the Lord's association in Vaikuntha, or even pure love for Him, if instead of them I may reside in Vrndavana.

2) When Brahma and Uddhava, the crest jewels of devotees, saw the intense sweetness here, they begged to take birth here even as a blade of grass. For this reason I pray to reside in Vrndavana.

3) Here the gopis glorified the earth, saying: "O Earth, what austerities have you done, so that your surface is now marked with Krishna's footprints?" May I reside in Vrndavana.

4) May I reside in Vrndavana where, because the Vedas say raso vai sah (The Supreme Personality of Godhead is sweetness), transcendental sweetness attained its highest perfection in the gopis' passionate love.

5) Although only five yojanas in circumference, bounded by Bhandiravana, Govardhana Hill and the rasa-dance arena, it is unlimited in transcendental opulence. May I reside in Vrndavana.

6) Because Vrsabhanu's daughter is the queen, and because here the happiness of pure love of God rises, I yearn to live here. I pray: May I reside in Vrndavana.

7) Even by performing many austerities goddess Lakshmi could not enter the great rasa-dance pastime here. May I reside in the splendidly beautiful groves of Vrndavana.

8) May I reside in Vrndavana, where the ruru and nyanku deer fearlessly play, the cuckoos, bumblebees, and parrots sing, and the peacocks dance.

9) They who with great concentration read aloud this Vrndavanastaka, at the end of this life attain direct service to the lotus feet of Vrndavana's master.

bottom of page