top of page

 

Song Name: Miscellaneous Bhajans and Chants

Guru Tattva

jaya prabhupāda

jaya prabhupāda

jaya prabhupāda

jaya prabhupāda

 

prabhupāda, prabhupāda, prabhupāda, prabhupāda

 

vāñchā-kalpatarubhyaś ca

kṛpā-sindhubhya eva ca

patitānāṁ pāvanebhyo

vaiṣṇavebhyo namo namaḥ

 

Panca Tattva

(bhaja) (jaya) śrī-kṛṣṇa-caitanya prabhu nityānanda

śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda

 

jaya jaya śrī caitanya jaya nityānanda

jayādvaita candra jaya gaura bhakta vṛnda

 

nitāi gaura haribol, haribol, haribol, haribol

 

nitāi gaurāńga nitāi gaurāńga

jaya sacī-nandana gaura hari

 

jaya sacī-nandana jaya sacī-nandana

nitāi gaurāńga, gaura hari

 

gaura nityānanda bol, haribol, haribol

gaura śrī advaita bol, haribol, haribol

gaura śrī gadādhara bol, haribol haribol

gaura śrī śrīvāsa bol, haribol haribol

gaura bhakta vṛnda bol, haribol haribol

hari hari haribol haribol haribol

 

namo mahā-vadānyāya

kṛṣṇa-prema-pradāya te

kṛṣṇāya kṛṣṇa-caitanya-

nāmne gaura-tviṣe namaḥ

 

Jagannatha Tattva

jaya jagannātha, jaya jagannātha, jaya jagannātha, jaya jagannātha

jaya baladeva, jaya subhadrā, jaya baladeva, jaya subhadrā

 

jagannātha svāmī nayana patha gāmi bhavatu me

 

vṛndāvana candra āmār prabhu jagannatha

jaya jagannātha, jaya jagannātha

nīlācala candra āmār prabhu jagannātha

jaya jagannātha jaya jagannātha

ujjvala hari āmār prabhu jagannātha

ujjvala hari āmār nayana pati

 

Radha Tattva

tapta-kāñcana-gaurāńgi

rādhe vṛndāvaneśvari

vṛṣabhānu-sute devī

praṇamāmi hari-priye

 

jaya rādhe jaya rādhe rādhe jaya rādhe jaya śrī rādhe

jaya kṛṣṇa jaya kṛṣṇa kṛṣṇa jaya kṛṣṇa jaya śrī kṛṣṇa

 

jaya rādhe jaya rādhe jaya rādhe jaya rādhe

jaya kṛṣṇa jaya kṛṣṇa jaya kṛṣṇa jaya kṛṣṇa

 

vṛndāvaneśvarī radhe radhe

(jaya) vṛndāvaneśvarī radhe radhe

 

radharanī kī jaya mahāraṇī kī jaya

bolo vārśanewālī kī jaya jaya jaya

vṛsabhānu dularī kī jaya jaya jaya

 

jaya śyāmā jaya śyāma śyāmā śyāma prīyā priya

jaya jaya śyāma śyāma priyā priya

 

śri rādhe gopāla bhaja mana śri rādhe

śri rādhe jaya jaya rādhe

 

Krsna Tattva

oṁ namo bhagavate vāsudevāya

 

govindaṁ ādi purūṣāṁ taṁ ahaṁ bhajāmi

 

harer nāma harer nāma harer nāmaiva kevalam

kalau nāsty eva nāsty eva nāsty eva gatir anyathā

 

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare

hare rāma hare rāma rāma rāma hare hare

 

ei nām brahma jape catur-mukhe kṛṣṇa kṛṣṇa hare hare*

ei nām nārada jape vīṇā yantre kṛṣṇa kṛṣṇa hare hare

ei nām śiva jape pañca mukhe kṛṣṇa kṛṣṇa hare hare

 

*This maha-mantra is chanted by Lord Brahma with his four mouths, Narada Muni with his stringed vina, and Lord Siva with his five mouths

 

haraye namaḥ kṛṣṇa yādavāya namaḥ

gopāla govinda rāma śrī madhusudana

 

jaya rādhā-mādhava kuñja-bihārī

gopī-jana-vallabha giri-vara-dhārī

yaśodā-nandana braja-jana-rañjana

yāmuna-tīra-vana-cārī

 

govinda jaya jaya gopāla jaya jaya

rādhā ramaṇa hari govinda jaya jaya

 

jaya govinda jaya gopāla

keśava mādhava dīna doyāl

śyāmasundara kanhaiyā lāl

girivara dhārī nanda dulāl

 

acyuta keśava srīdhara mādhava gopāl govinda hari

yamunā pulīna meń, vaṁśī bajāowe, naṭavara veśa dhāri

 

kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! he!

kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! he!

kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! rakṣā mām!

kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! pāhi mām!

rāma! rāghava! rāma! rāghava! rāma! rāghava! rakṣā mām!

kṛṣṇa! keśava! kṛṣṇa! keśava kṛṣṇa! keśava! pāhi mām!

 

he kṛṣṇa karuṇā-sindho

dīna-bandho jagat-pate

gopeśa gopikā-kānta

rādhā-kānta namo 'stu te

 

krsnāya vāsudevāya

devakī nandanāya ca

nanda gopa kumārāya

govindāya namo namaḥ

 

he kṛṣṇa govinda hare murāri

he natha nārāyaṇa vāsudeva

 

śri rāma nārāyaṇa he mukunda

lakṣmī pate keśava vāsudeva

 

hari hari haribol, hari hari hari bol

mukunda mādhava govinda bol

 

hari hari haribol, hari hari hari bol

mukunda mādhava keśava bol

 

gopāla gopāla yaśodā nandana gopāla

brahma bole catur mukha kṛṣṇa kṛṣṇa hare hare

mahādeva pañca mukhe rāma rāma hare hare

Sita-Rama Tattva

raghu pati rāghava rājā rāma

patīta pāvana sītā rāma

 

sītā rāma sītā rāma sītā rāma jaya sītā rāmā

 

jaya raghu nandana jaya sīyā rāma

jānakī vallabha sītā rāma

 

śrī rāma jaya rāma jaya jaya rāma

jaya jaya rāma jaya jaya hanuman

bottom of page