top of page

BG 11.16

अनेकबाहूदरवक्‍त्रनेत्रं
पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥

aneka-bāhūdara-vaktra-netraṁ
paśyāmi tvāṁ sarvato ’nanta-rūpam
nāntaṁ na madhyaṁ na punas tavādiṁ
paśyāmi viśveśvara viśva-rūpa

Synonyms

aneka — many; bāhu — arms; udara — bellies; vaktra — mouths; netram — eyes; paśyāmi — I see; tvām — You; sarvataḥ — on all sides; ananta-rūpam — unlimited form; na antam — no end; na madhyam — no middle; na punaḥ — nor again; tava — Your; ādim — beginning; paśyāmi — I see; viśva-īśvara — O Lord of the universe; viśva-rūpa — in the form of the universe.

Translation

O Lord of the universe, O universal form, I see in Your body many, many arms, bellies, mouths and eyes, expanded everywhere, without limit. I see in You no end, no middle and no beginning.

Purport

Kṛṣṇa is the Supreme Personality of Godhead and is unlimited; thus through Him everything could be seen.

bottom of page